| Singular | Dual | Plural |
Nominativo |
पश्चात्कालः
paścātkālaḥ
|
पश्चात्कालौ
paścātkālau
|
पश्चात्कालाः
paścātkālāḥ
|
Vocativo |
पश्चात्काल
paścātkāla
|
पश्चात्कालौ
paścātkālau
|
पश्चात्कालाः
paścātkālāḥ
|
Acusativo |
पश्चात्कालम्
paścātkālam
|
पश्चात्कालौ
paścātkālau
|
पश्चात्कालान्
paścātkālān
|
Instrumental |
पश्चात्कालेन
paścātkālena
|
पश्चात्कालाभ्याम्
paścātkālābhyām
|
पश्चात्कालैः
paścātkālaiḥ
|
Dativo |
पश्चात्कालाय
paścātkālāya
|
पश्चात्कालाभ्याम्
paścātkālābhyām
|
पश्चात्कालेभ्यः
paścātkālebhyaḥ
|
Ablativo |
पश्चात्कालात्
paścātkālāt
|
पश्चात्कालाभ्याम्
paścātkālābhyām
|
पश्चात्कालेभ्यः
paścātkālebhyaḥ
|
Genitivo |
पश्चात्कालस्य
paścātkālasya
|
पश्चात्कालयोः
paścātkālayoḥ
|
पश्चात्कालानाम्
paścātkālānām
|
Locativo |
पश्चात्काले
paścātkāle
|
पश्चात्कालयोः
paścātkālayoḥ
|
पश्चात्कालेषु
paścātkāleṣu
|