Sanskrit tools

Sanskrit declension


Declension of पश्चात्पादद्विगुण paścātpādadviguṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चात्पादद्विगुणः paścātpādadviguṇaḥ
पश्चात्पादद्विगुणौ paścātpādadviguṇau
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Vocative पश्चात्पादद्विगुण paścātpādadviguṇa
पश्चात्पादद्विगुणौ paścātpādadviguṇau
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Accusative पश्चात्पादद्विगुणम् paścātpādadviguṇam
पश्चात्पादद्विगुणौ paścātpādadviguṇau
पश्चात्पादद्विगुणान् paścātpādadviguṇān
Instrumental पश्चात्पादद्विगुणेन paścātpādadviguṇena
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणैः paścātpādadviguṇaiḥ
Dative पश्चात्पादद्विगुणाय paścātpādadviguṇāya
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणेभ्यः paścātpādadviguṇebhyaḥ
Ablative पश्चात्पादद्विगुणात् paścātpādadviguṇāt
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणेभ्यः paścātpādadviguṇebhyaḥ
Genitive पश्चात्पादद्विगुणस्य paścātpādadviguṇasya
पश्चात्पादद्विगुणयोः paścātpādadviguṇayoḥ
पश्चात्पादद्विगुणानाम् paścātpādadviguṇānām
Locative पश्चात्पादद्विगुणे paścātpādadviguṇe
पश्चात्पादद्विगुणयोः paścātpādadviguṇayoḥ
पश्चात्पादद्विगुणेषु paścātpādadviguṇeṣu