| Singular | Dual | Plural |
Nominativo |
पश्चात्पादद्विगुणः
paścātpādadviguṇaḥ
|
पश्चात्पादद्विगुणौ
paścātpādadviguṇau
|
पश्चात्पादद्विगुणाः
paścātpādadviguṇāḥ
|
Vocativo |
पश्चात्पादद्विगुण
paścātpādadviguṇa
|
पश्चात्पादद्विगुणौ
paścātpādadviguṇau
|
पश्चात्पादद्विगुणाः
paścātpādadviguṇāḥ
|
Acusativo |
पश्चात्पादद्विगुणम्
paścātpādadviguṇam
|
पश्चात्पादद्विगुणौ
paścātpādadviguṇau
|
पश्चात्पादद्विगुणान्
paścātpādadviguṇān
|
Instrumental |
पश्चात्पादद्विगुणेन
paścātpādadviguṇena
|
पश्चात्पादद्विगुणाभ्याम्
paścātpādadviguṇābhyām
|
पश्चात्पादद्विगुणैः
paścātpādadviguṇaiḥ
|
Dativo |
पश्चात्पादद्विगुणाय
paścātpādadviguṇāya
|
पश्चात्पादद्विगुणाभ्याम्
paścātpādadviguṇābhyām
|
पश्चात्पादद्विगुणेभ्यः
paścātpādadviguṇebhyaḥ
|
Ablativo |
पश्चात्पादद्विगुणात्
paścātpādadviguṇāt
|
पश्चात्पादद्विगुणाभ्याम्
paścātpādadviguṇābhyām
|
पश्चात्पादद्विगुणेभ्यः
paścātpādadviguṇebhyaḥ
|
Genitivo |
पश्चात्पादद्विगुणस्य
paścātpādadviguṇasya
|
पश्चात्पादद्विगुणयोः
paścātpādadviguṇayoḥ
|
पश्चात्पादद्विगुणानाम्
paścātpādadviguṇānām
|
Locativo |
पश्चात्पादद्विगुणे
paścātpādadviguṇe
|
पश्चात्पादद्विगुणयोः
paścātpādadviguṇayoḥ
|
पश्चात्पादद्विगुणेषु
paścātpādadviguṇeṣu
|