Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चात्पादद्विगुण paścātpādadviguṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चात्पादद्विगुणः paścātpādadviguṇaḥ
पश्चात्पादद्विगुणौ paścātpādadviguṇau
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Vocativo पश्चात्पादद्विगुण paścātpādadviguṇa
पश्चात्पादद्विगुणौ paścātpādadviguṇau
पश्चात्पादद्विगुणाः paścātpādadviguṇāḥ
Acusativo पश्चात्पादद्विगुणम् paścātpādadviguṇam
पश्चात्पादद्विगुणौ paścātpādadviguṇau
पश्चात्पादद्विगुणान् paścātpādadviguṇān
Instrumental पश्चात्पादद्विगुणेन paścātpādadviguṇena
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणैः paścātpādadviguṇaiḥ
Dativo पश्चात्पादद्विगुणाय paścātpādadviguṇāya
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणेभ्यः paścātpādadviguṇebhyaḥ
Ablativo पश्चात्पादद्विगुणात् paścātpādadviguṇāt
पश्चात्पादद्विगुणाभ्याम् paścātpādadviguṇābhyām
पश्चात्पादद्विगुणेभ्यः paścātpādadviguṇebhyaḥ
Genitivo पश्चात्पादद्विगुणस्य paścātpādadviguṇasya
पश्चात्पादद्विगुणयोः paścātpādadviguṇayoḥ
पश्चात्पादद्विगुणानाम् paścātpādadviguṇānām
Locativo पश्चात्पादद्विगुणे paścātpādadviguṇe
पश्चात्पादद्विगुणयोः paścātpādadviguṇayoḥ
पश्चात्पादद्विगुणेषु paścātpādadviguṇeṣu