Sanskrit tools

Sanskrit declension


Declension of पश्चिमाभिमुखा paścimābhimukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमाभिमुखा paścimābhimukhā
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखाः paścimābhimukhāḥ
Vocative पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखाः paścimābhimukhāḥ
Accusative पश्चिमाभिमुखाम् paścimābhimukhām
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखाः paścimābhimukhāḥ
Instrumental पश्चिमाभिमुखया paścimābhimukhayā
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखाभिः paścimābhimukhābhiḥ
Dative पश्चिमाभिमुखायै paścimābhimukhāyai
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखाभ्यः paścimābhimukhābhyaḥ
Ablative पश्चिमाभिमुखायाः paścimābhimukhāyāḥ
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखाभ्यः paścimābhimukhābhyaḥ
Genitive पश्चिमाभिमुखायाः paścimābhimukhāyāḥ
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखानाम् paścimābhimukhānām
Locative पश्चिमाभिमुखायाम् paścimābhimukhāyām
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखासु paścimābhimukhāsu