Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चिमाभिमुखा paścimābhimukhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चिमाभिमुखा paścimābhimukhā
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखाः paścimābhimukhāḥ
Vocativo पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखाः paścimābhimukhāḥ
Acusativo पश्चिमाभिमुखाम् paścimābhimukhām
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखाः paścimābhimukhāḥ
Instrumental पश्चिमाभिमुखया paścimābhimukhayā
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखाभिः paścimābhimukhābhiḥ
Dativo पश्चिमाभिमुखायै paścimābhimukhāyai
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखाभ्यः paścimābhimukhābhyaḥ
Ablativo पश्चिमाभिमुखायाः paścimābhimukhāyāḥ
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखाभ्यः paścimābhimukhābhyaḥ
Genitivo पश्चिमाभिमुखायाः paścimābhimukhāyāḥ
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखानाम् paścimābhimukhānām
Locativo पश्चिमाभिमुखायाम् paścimābhimukhāyām
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखासु paścimābhimukhāsu