| Singular | Dual | Plural |
Nominativo |
पश्चिमाभिमुखा
paścimābhimukhā
|
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखाः
paścimābhimukhāḥ
|
Vocativo |
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखाः
paścimābhimukhāḥ
|
Acusativo |
पश्चिमाभिमुखाम्
paścimābhimukhām
|
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखाः
paścimābhimukhāḥ
|
Instrumental |
पश्चिमाभिमुखया
paścimābhimukhayā
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखाभिः
paścimābhimukhābhiḥ
|
Dativo |
पश्चिमाभिमुखायै
paścimābhimukhāyai
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखाभ्यः
paścimābhimukhābhyaḥ
|
Ablativo |
पश्चिमाभिमुखायाः
paścimābhimukhāyāḥ
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखाभ्यः
paścimābhimukhābhyaḥ
|
Genitivo |
पश्चिमाभिमुखायाः
paścimābhimukhāyāḥ
|
पश्चिमाभिमुखयोः
paścimābhimukhayoḥ
|
पश्चिमाभिमुखानाम्
paścimābhimukhānām
|
Locativo |
पश्चिमाभिमुखायाम्
paścimābhimukhāyām
|
पश्चिमाभिमुखयोः
paścimābhimukhayoḥ
|
पश्चिमाभिमुखासु
paścimābhimukhāsu
|