Sanskrit tools

Sanskrit declension


Declension of पश्चिमाभिमुख paścimābhimukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमाभिमुखम् paścimābhimukham
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखानि paścimābhimukhāni
Vocative पश्चिमाभिमुख paścimābhimukha
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखानि paścimābhimukhāni
Accusative पश्चिमाभिमुखम् paścimābhimukham
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखानि paścimābhimukhāni
Instrumental पश्चिमाभिमुखेन paścimābhimukhena
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखैः paścimābhimukhaiḥ
Dative पश्चिमाभिमुखाय paścimābhimukhāya
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखेभ्यः paścimābhimukhebhyaḥ
Ablative पश्चिमाभिमुखात् paścimābhimukhāt
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखेभ्यः paścimābhimukhebhyaḥ
Genitive पश्चिमाभिमुखस्य paścimābhimukhasya
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखानाम् paścimābhimukhānām
Locative पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखेषु paścimābhimukheṣu