Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पश्चिमाभिमुख paścimābhimukha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चिमाभिमुखम् paścimābhimukham
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखानि paścimābhimukhāni
Vocativo पश्चिमाभिमुख paścimābhimukha
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखानि paścimābhimukhāni
Acusativo पश्चिमाभिमुखम् paścimābhimukham
पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखानि paścimābhimukhāni
Instrumental पश्चिमाभिमुखेन paścimābhimukhena
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखैः paścimābhimukhaiḥ
Dativo पश्चिमाभिमुखाय paścimābhimukhāya
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखेभ्यः paścimābhimukhebhyaḥ
Ablativo पश्चिमाभिमुखात् paścimābhimukhāt
पश्चिमाभिमुखाभ्याम् paścimābhimukhābhyām
पश्चिमाभिमुखेभ्यः paścimābhimukhebhyaḥ
Genitivo पश्चिमाभिमुखस्य paścimābhimukhasya
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखानाम् paścimābhimukhānām
Locativo पश्चिमाभिमुखे paścimābhimukhe
पश्चिमाभिमुखयोः paścimābhimukhayoḥ
पश्चिमाभिमुखेषु paścimābhimukheṣu