| Singular | Dual | Plural |
Nominativo |
पश्चिमाभिमुखम्
paścimābhimukham
|
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखानि
paścimābhimukhāni
|
Vocativo |
पश्चिमाभिमुख
paścimābhimukha
|
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखानि
paścimābhimukhāni
|
Acusativo |
पश्चिमाभिमुखम्
paścimābhimukham
|
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखानि
paścimābhimukhāni
|
Instrumental |
पश्चिमाभिमुखेन
paścimābhimukhena
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखैः
paścimābhimukhaiḥ
|
Dativo |
पश्चिमाभिमुखाय
paścimābhimukhāya
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखेभ्यः
paścimābhimukhebhyaḥ
|
Ablativo |
पश्चिमाभिमुखात्
paścimābhimukhāt
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखेभ्यः
paścimābhimukhebhyaḥ
|
Genitivo |
पश्चिमाभिमुखस्य
paścimābhimukhasya
|
पश्चिमाभिमुखयोः
paścimābhimukhayoḥ
|
पश्चिमाभिमुखानाम्
paścimābhimukhānām
|
Locativo |
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखयोः
paścimābhimukhayoḥ
|
पश्चिमाभिमुखेषु
paścimābhimukheṣu
|