| Singular | Dual | Plural |
Nominative |
पादबद्धा
pādabaddhā
|
पादबद्धे
pādabaddhe
|
पादबद्धाः
pādabaddhāḥ
|
Vocative |
पादबद्धे
pādabaddhe
|
पादबद्धे
pādabaddhe
|
पादबद्धाः
pādabaddhāḥ
|
Accusative |
पादबद्धाम्
pādabaddhām
|
पादबद्धे
pādabaddhe
|
पादबद्धाः
pādabaddhāḥ
|
Instrumental |
पादबद्धया
pādabaddhayā
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धाभिः
pādabaddhābhiḥ
|
Dative |
पादबद्धायै
pādabaddhāyai
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धाभ्यः
pādabaddhābhyaḥ
|
Ablative |
पादबद्धायाः
pādabaddhāyāḥ
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धाभ्यः
pādabaddhābhyaḥ
|
Genitive |
पादबद्धायाः
pādabaddhāyāḥ
|
पादबद्धयोः
pādabaddhayoḥ
|
पादबद्धानाम्
pādabaddhānām
|
Locative |
पादबद्धायाम्
pādabaddhāyām
|
पादबद्धयोः
pādabaddhayoḥ
|
पादबद्धासु
pādabaddhāsu
|