Sanskrit tools

Sanskrit declension


Declension of पादबद्धा pādabaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादबद्धा pādabaddhā
पादबद्धे pādabaddhe
पादबद्धाः pādabaddhāḥ
Vocative पादबद्धे pādabaddhe
पादबद्धे pādabaddhe
पादबद्धाः pādabaddhāḥ
Accusative पादबद्धाम् pādabaddhām
पादबद्धे pādabaddhe
पादबद्धाः pādabaddhāḥ
Instrumental पादबद्धया pādabaddhayā
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धाभिः pādabaddhābhiḥ
Dative पादबद्धायै pādabaddhāyai
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धाभ्यः pādabaddhābhyaḥ
Ablative पादबद्धायाः pādabaddhāyāḥ
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धाभ्यः pādabaddhābhyaḥ
Genitive पादबद्धायाः pādabaddhāyāḥ
पादबद्धयोः pādabaddhayoḥ
पादबद्धानाम् pādabaddhānām
Locative पादबद्धायाम् pādabaddhāyām
पादबद्धयोः pādabaddhayoḥ
पादबद्धासु pādabaddhāsu