Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादबद्धा pādabaddhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादबद्धा pādabaddhā
पादबद्धे pādabaddhe
पादबद्धाः pādabaddhāḥ
Vocativo पादबद्धे pādabaddhe
पादबद्धे pādabaddhe
पादबद्धाः pādabaddhāḥ
Acusativo पादबद्धाम् pādabaddhām
पादबद्धे pādabaddhe
पादबद्धाः pādabaddhāḥ
Instrumental पादबद्धया pādabaddhayā
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धाभिः pādabaddhābhiḥ
Dativo पादबद्धायै pādabaddhāyai
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धाभ्यः pādabaddhābhyaḥ
Ablativo पादबद्धायाः pādabaddhāyāḥ
पादबद्धाभ्याम् pādabaddhābhyām
पादबद्धाभ्यः pādabaddhābhyaḥ
Genitivo पादबद्धायाः pādabaddhāyāḥ
पादबद्धयोः pādabaddhayoḥ
पादबद्धानाम् pādabaddhānām
Locativo पादबद्धायाम् pādabaddhāyām
पादबद्धयोः pādabaddhayoḥ
पादबद्धासु pādabaddhāsu