| Singular | Dual | Plural |
Nominativo |
पादबद्धा
pādabaddhā
|
पादबद्धे
pādabaddhe
|
पादबद्धाः
pādabaddhāḥ
|
Vocativo |
पादबद्धे
pādabaddhe
|
पादबद्धे
pādabaddhe
|
पादबद्धाः
pādabaddhāḥ
|
Acusativo |
पादबद्धाम्
pādabaddhām
|
पादबद्धे
pādabaddhe
|
पादबद्धाः
pādabaddhāḥ
|
Instrumental |
पादबद्धया
pādabaddhayā
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धाभिः
pādabaddhābhiḥ
|
Dativo |
पादबद्धायै
pādabaddhāyai
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धाभ्यः
pādabaddhābhyaḥ
|
Ablativo |
पादबद्धायाः
pādabaddhāyāḥ
|
पादबद्धाभ्याम्
pādabaddhābhyām
|
पादबद्धाभ्यः
pādabaddhābhyaḥ
|
Genitivo |
पादबद्धायाः
pādabaddhāyāḥ
|
पादबद्धयोः
pādabaddhayoḥ
|
पादबद्धानाम्
pādabaddhānām
|
Locativo |
पादबद्धायाम्
pādabaddhāyām
|
पादबद्धयोः
pādabaddhayoḥ
|
पादबद्धासु
pādabaddhāsu
|