Sanskrit tools

Sanskrit declension


Declension of पादवत् pādavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पादवान् pādavān
पादवन्तौ pādavantau
पादवन्तः pādavantaḥ
Vocative पादवन् pādavan
पादवन्तौ pādavantau
पादवन्तः pādavantaḥ
Accusative पादवन्तम् pādavantam
पादवन्तौ pādavantau
पादवतः pādavataḥ
Instrumental पादवता pādavatā
पादवद्भ्याम् pādavadbhyām
पादवद्भिः pādavadbhiḥ
Dative पादवते pādavate
पादवद्भ्याम् pādavadbhyām
पादवद्भ्यः pādavadbhyaḥ
Ablative पादवतः pādavataḥ
पादवद्भ्याम् pādavadbhyām
पादवद्भ्यः pādavadbhyaḥ
Genitive पादवतः pādavataḥ
पादवतोः pādavatoḥ
पादवताम् pādavatām
Locative पादवति pādavati
पादवतोः pādavatoḥ
पादवत्सु pādavatsu