Singular | Dual | Plural | |
Nominativo |
पादवान्
pādavān |
पादवन्तौ
pādavantau |
पादवन्तः
pādavantaḥ |
Vocativo |
पादवन्
pādavan |
पादवन्तौ
pādavantau |
पादवन्तः
pādavantaḥ |
Acusativo |
पादवन्तम्
pādavantam |
पादवन्तौ
pādavantau |
पादवतः
pādavataḥ |
Instrumental |
पादवता
pādavatā |
पादवद्भ्याम्
pādavadbhyām |
पादवद्भिः
pādavadbhiḥ |
Dativo |
पादवते
pādavate |
पादवद्भ्याम्
pādavadbhyām |
पादवद्भ्यः
pādavadbhyaḥ |
Ablativo |
पादवतः
pādavataḥ |
पादवद्भ्याम्
pādavadbhyām |
पादवद्भ्यः
pādavadbhyaḥ |
Genitivo |
पादवतः
pādavataḥ |
पादवतोः
pādavatoḥ |
पादवताम्
pādavatām |
Locativo |
पादवति
pādavati |
पादवतोः
pādavatoḥ |
पादवत्सु
pādavatsu |