Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादवत् pādavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo पादवान् pādavān
पादवन्तौ pādavantau
पादवन्तः pādavantaḥ
Vocativo पादवन् pādavan
पादवन्तौ pādavantau
पादवन्तः pādavantaḥ
Acusativo पादवन्तम् pādavantam
पादवन्तौ pādavantau
पादवतः pādavataḥ
Instrumental पादवता pādavatā
पादवद्भ्याम् pādavadbhyām
पादवद्भिः pādavadbhiḥ
Dativo पादवते pādavate
पादवद्भ्याम् pādavadbhyām
पादवद्भ्यः pādavadbhyaḥ
Ablativo पादवतः pādavataḥ
पादवद्भ्याम् pādavadbhyām
पादवद्भ्यः pādavadbhyaḥ
Genitivo पादवतः pādavataḥ
पादवतोः pādavatoḥ
पादवताम् pādavatām
Locativo पादवति pādavati
पादवतोः pādavatoḥ
पादवत्सु pādavatsu