Sanskrit tools

Sanskrit declension


Declension of पादान्त pādānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादान्तः pādāntaḥ
पादान्तौ pādāntau
पादान्ताः pādāntāḥ
Vocative पादान्त pādānta
पादान्तौ pādāntau
पादान्ताः pādāntāḥ
Accusative पादान्तम् pādāntam
पादान्तौ pādāntau
पादान्तान् pādāntān
Instrumental पादान्तेन pādāntena
पादान्ताभ्याम् pādāntābhyām
पादान्तैः pādāntaiḥ
Dative पादान्ताय pādāntāya
पादान्ताभ्याम् pādāntābhyām
पादान्तेभ्यः pādāntebhyaḥ
Ablative पादान्तात् pādāntāt
पादान्ताभ्याम् pādāntābhyām
पादान्तेभ्यः pādāntebhyaḥ
Genitive पादान्तस्य pādāntasya
पादान्तयोः pādāntayoḥ
पादान्तानाम् pādāntānām
Locative पादान्ते pādānte
पादान्तयोः pādāntayoḥ
पादान्तेषु pādānteṣu