| Egyes szám | Kettes szám | Többes szám |
Alanyeset |
पादान्तः
pādāntaḥ
|
पादान्तौ
pādāntau
|
पादान्ताः
pādāntāḥ
|
Megszólító eset |
पादान्त
pādānta
|
पादान्तौ
pādāntau
|
पादान्ताः
pādāntāḥ
|
Tárgyeset |
पादान्तम्
pādāntam
|
पादान्तौ
pādāntau
|
पादान्तान्
pādāntān
|
Eszközhatározó eset |
पादान्तेन
pādāntena
|
पादान्ताभ्याम्
pādāntābhyām
|
पादान्तैः
pādāntaiḥ
|
Részeshatározó eset |
पादान्ताय
pādāntāya
|
पादान्ताभ्याम्
pādāntābhyām
|
पादान्तेभ्यः
pādāntebhyaḥ
|
Ablatív eset |
पादान्तात्
pādāntāt
|
पादान्ताभ्याम्
pādāntābhyām
|
पादान्तेभ्यः
pādāntebhyaḥ
|
Birtokos eset |
पादान्तस्य
pādāntasya
|
पादान्तयोः
pādāntayoḥ
|
पादान्तानाम्
pādāntānām
|
Helyhatározói eset |
पादान्ते
pādānte
|
पादान्तयोः
pādāntayoḥ
|
पादान्तेषु
pādānteṣu
|