Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादान्त pādānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादान्तः pādāntaḥ
पादान्तौ pādāntau
पादान्ताः pādāntāḥ
Vocativo पादान्त pādānta
पादान्तौ pādāntau
पादान्ताः pādāntāḥ
Acusativo पादान्तम् pādāntam
पादान्तौ pādāntau
पादान्तान् pādāntān
Instrumental पादान्तेन pādāntena
पादान्ताभ्याम् pādāntābhyām
पादान्तैः pādāntaiḥ
Dativo पादान्ताय pādāntāya
पादान्ताभ्याम् pādāntābhyām
पादान्तेभ्यः pādāntebhyaḥ
Ablativo पादान्तात् pādāntāt
पादान्ताभ्याम् pādāntābhyām
पादान्तेभ्यः pādāntebhyaḥ
Genitivo पादान्तस्य pādāntasya
पादान्तयोः pādāntayoḥ
पादान्तानाम् pādāntānām
Locativo पादान्ते pādānte
पादान्तयोः pādāntayoḥ
पादान्तेषु pādānteṣu