Singular | Dual | Plural | |
Nominativo |
पादान्तः
pādāntaḥ |
पादान्तौ
pādāntau |
पादान्ताः
pādāntāḥ |
Vocativo |
पादान्त
pādānta |
पादान्तौ
pādāntau |
पादान्ताः
pādāntāḥ |
Acusativo |
पादान्तम्
pādāntam |
पादान्तौ
pādāntau |
पादान्तान्
pādāntān |
Instrumental |
पादान्तेन
pādāntena |
पादान्ताभ्याम्
pādāntābhyām |
पादान्तैः
pādāntaiḥ |
Dativo |
पादान्ताय
pādāntāya |
पादान्ताभ्याम्
pādāntābhyām |
पादान्तेभ्यः
pādāntebhyaḥ |
Ablativo |
पादान्तात्
pādāntāt |
पादान्ताभ्याम्
pādāntābhyām |
पादान्तेभ्यः
pādāntebhyaḥ |
Genitivo |
पादान्तस्य
pādāntasya |
पादान्तयोः
pādāntayoḥ |
पादान्तानाम्
pādāntānām |
Locativo |
पादान्ते
pādānte |
पादान्तयोः
pādāntayoḥ |
पादान्तेषु
pādānteṣu |