| Singular | Dual | Plural |
| Nominative |
पीलुपर्णी
pīluparṇī
|
पीलुपर्ण्यौ
pīluparṇyau
|
पीलुपर्ण्यः
pīluparṇyaḥ
|
| Vocative |
पीलुपर्णि
pīluparṇi
|
पीलुपर्ण्यौ
pīluparṇyau
|
पीलुपर्ण्यः
pīluparṇyaḥ
|
| Accusative |
पीलुपर्णीम्
pīluparṇīm
|
पीलुपर्ण्यौ
pīluparṇyau
|
पीलुपर्णीः
pīluparṇīḥ
|
| Instrumental |
पीलुपर्ण्या
pīluparṇyā
|
पीलुपर्णीभ्याम्
pīluparṇībhyām
|
पीलुपर्णीभिः
pīluparṇībhiḥ
|
| Dative |
पीलुपर्ण्यै
pīluparṇyai
|
पीलुपर्णीभ्याम्
pīluparṇībhyām
|
पीलुपर्णीभ्यः
pīluparṇībhyaḥ
|
| Ablative |
पीलुपर्ण्याः
pīluparṇyāḥ
|
पीलुपर्णीभ्याम्
pīluparṇībhyām
|
पीलुपर्णीभ्यः
pīluparṇībhyaḥ
|
| Genitive |
पीलुपर्ण्याः
pīluparṇyāḥ
|
पीलुपर्ण्योः
pīluparṇyoḥ
|
पीलुपर्णीनाम्
pīluparṇīnām
|
| Locative |
पीलुपर्ण्याम्
pīluparṇyām
|
पीलुपर्ण्योः
pīluparṇyoḥ
|
पीलुपर्णीषु
pīluparṇīṣu
|