| Singular | Dual | Plural |
Nominativo |
पीलुपर्णी
pīluparṇī
|
पीलुपर्ण्यौ
pīluparṇyau
|
पीलुपर्ण्यः
pīluparṇyaḥ
|
Vocativo |
पीलुपर्णि
pīluparṇi
|
पीलुपर्ण्यौ
pīluparṇyau
|
पीलुपर्ण्यः
pīluparṇyaḥ
|
Acusativo |
पीलुपर्णीम्
pīluparṇīm
|
पीलुपर्ण्यौ
pīluparṇyau
|
पीलुपर्णीः
pīluparṇīḥ
|
Instrumental |
पीलुपर्ण्या
pīluparṇyā
|
पीलुपर्णीभ्याम्
pīluparṇībhyām
|
पीलुपर्णीभिः
pīluparṇībhiḥ
|
Dativo |
पीलुपर्ण्यै
pīluparṇyai
|
पीलुपर्णीभ्याम्
pīluparṇībhyām
|
पीलुपर्णीभ्यः
pīluparṇībhyaḥ
|
Ablativo |
पीलुपर्ण्याः
pīluparṇyāḥ
|
पीलुपर्णीभ्याम्
pīluparṇībhyām
|
पीलुपर्णीभ्यः
pīluparṇībhyaḥ
|
Genitivo |
पीलुपर्ण्याः
pīluparṇyāḥ
|
पीलुपर्ण्योः
pīluparṇyoḥ
|
पीलुपर्णीनाम्
pīluparṇīnām
|
Locativo |
पीलुपर्ण्याम्
pīluparṇyām
|
पीलुपर्ण्योः
pīluparṇyoḥ
|
पीलुपर्णीषु
pīluparṇīṣu
|