Singular | Dual | Plural | |
Nominative |
पुंरूपा
puṁrūpā |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
Vocative |
पुंरूपे
puṁrūpe |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
Accusative |
पुंरूपाम्
puṁrūpām |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
Instrumental |
पुंरूपया
puṁrūpayā |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभिः
puṁrūpābhiḥ |
Dative |
पुंरूपायै
puṁrūpāyai |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभ्यः
puṁrūpābhyaḥ |
Ablative |
पुंरूपायाः
puṁrūpāyāḥ |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभ्यः
puṁrūpābhyaḥ |
Genitive |
पुंरूपायाः
puṁrūpāyāḥ |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपाणाम्
puṁrūpāṇām |
Locative |
पुंरूपायाम्
puṁrūpāyām |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपासु
puṁrūpāsu |