Singular | Dual | Plural | |
Nominativo |
पुंरूपा
puṁrūpā |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
Vocativo |
पुंरूपे
puṁrūpe |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
Acusativo |
पुंरूपाम्
puṁrūpām |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
Instrumental |
पुंरूपया
puṁrūpayā |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभिः
puṁrūpābhiḥ |
Dativo |
पुंरूपायै
puṁrūpāyai |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभ्यः
puṁrūpābhyaḥ |
Ablativo |
पुंरूपायाः
puṁrūpāyāḥ |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभ्यः
puṁrūpābhyaḥ |
Genitivo |
पुंरूपायाः
puṁrūpāyāḥ |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपाणाम्
puṁrūpāṇām |
Locativo |
पुंरूपायाम्
puṁrūpāyām |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपासु
puṁrūpāsu |