| Singular | Dual | Plural | |
| Nominativo |
पुंरूपा
puṁrūpā |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
| Vocativo |
पुंरूपे
puṁrūpe |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
| Acusativo |
पुंरूपाम्
puṁrūpām |
पुंरूपे
puṁrūpe |
पुंरूपाः
puṁrūpāḥ |
| Instrumental |
पुंरूपया
puṁrūpayā |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभिः
puṁrūpābhiḥ |
| Dativo |
पुंरूपायै
puṁrūpāyai |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभ्यः
puṁrūpābhyaḥ |
| Ablativo |
पुंरूपायाः
puṁrūpāyāḥ |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपाभ्यः
puṁrūpābhyaḥ |
| Genitivo |
पुंरूपायाः
puṁrūpāyāḥ |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपाणाम्
puṁrūpāṇām |
| Locativo |
पुंरूपायाम्
puṁrūpāyām |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपासु
puṁrūpāsu |