| Singular | Dual | Plural | |
| Nominative |
पुंवेषः
puṁveṣaḥ |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
| Vocative |
पुंवेष
puṁveṣa |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
| Accusative |
पुंवेषम्
puṁveṣam |
पुंवेषौ
puṁveṣau |
पुंवेषान्
puṁveṣān |
| Instrumental |
पुंवेषेण
puṁveṣeṇa |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषैः
puṁveṣaiḥ |
| Dative |
पुंवेषाय
puṁveṣāya |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
| Ablative |
पुंवेषात्
puṁveṣāt |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
| Genitive |
पुंवेषस्य
puṁveṣasya |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषाणाम्
puṁveṣāṇām |
| Locative |
पुंवेषे
puṁveṣe |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषेषु
puṁveṣeṣu |