Singular | Dual | Plural | |
Nominative |
पुंवेषः
puṁveṣaḥ |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
Vocative |
पुंवेष
puṁveṣa |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
Accusative |
पुंवेषम्
puṁveṣam |
पुंवेषौ
puṁveṣau |
पुंवेषान्
puṁveṣān |
Instrumental |
पुंवेषेण
puṁveṣeṇa |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषैः
puṁveṣaiḥ |
Dative |
पुंवेषाय
puṁveṣāya |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
Ablative |
पुंवेषात्
puṁveṣāt |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
Genitive |
पुंवेषस्य
puṁveṣasya |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषाणाम्
puṁveṣāṇām |
Locative |
पुंवेषे
puṁveṣe |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषेषु
puṁveṣeṣu |