Singular | Dual | Plural | |
Nominativo |
पुंवेषः
puṁveṣaḥ |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
Vocativo |
पुंवेष
puṁveṣa |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
Acusativo |
पुंवेषम्
puṁveṣam |
पुंवेषौ
puṁveṣau |
पुंवेषान्
puṁveṣān |
Instrumental |
पुंवेषेण
puṁveṣeṇa |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषैः
puṁveṣaiḥ |
Dativo |
पुंवेषाय
puṁveṣāya |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
Ablativo |
पुंवेषात्
puṁveṣāt |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
Genitivo |
पुंवेषस्य
puṁveṣasya |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषाणाम्
puṁveṣāṇām |
Locativo |
पुंवेषे
puṁveṣe |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषेषु
puṁveṣeṣu |