| Singular | Dual | Plural | |
| Nominativo |
पुंवेषः
puṁveṣaḥ |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
| Vocativo |
पुंवेष
puṁveṣa |
पुंवेषौ
puṁveṣau |
पुंवेषाः
puṁveṣāḥ |
| Acusativo |
पुंवेषम्
puṁveṣam |
पुंवेषौ
puṁveṣau |
पुंवेषान्
puṁveṣān |
| Instrumental |
पुंवेषेण
puṁveṣeṇa |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषैः
puṁveṣaiḥ |
| Dativo |
पुंवेषाय
puṁveṣāya |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
| Ablativo |
पुंवेषात्
puṁveṣāt |
पुंवेषाभ्याम्
puṁveṣābhyām |
पुंवेषेभ्यः
puṁveṣebhyaḥ |
| Genitivo |
पुंवेषस्य
puṁveṣasya |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषाणाम्
puṁveṣāṇām |
| Locativo |
पुंवेषे
puṁveṣe |
पुंवेषयोः
puṁveṣayoḥ |
पुंवेषेषु
puṁveṣeṣu |