Sanskrit tools

Sanskrit declension


Declension of प्रजज्ञि prajajñi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रजज्ञि prajajñi
प्रजज्ञिनी prajajñinī
प्रजज्ञीनि prajajñīni
Vocative प्रजज्ञे prajajñe
प्रजज्ञि prajajñi
प्रजज्ञिनी prajajñinī
प्रजज्ञीनि prajajñīni
Accusative प्रजज्ञि prajajñi
प्रजज्ञिनी prajajñinī
प्रजज्ञीनि prajajñīni
Instrumental प्रजज्ञिना prajajñinā
प्रजज्ञिभ्याम् prajajñibhyām
प्रजज्ञिभिः prajajñibhiḥ
Dative प्रजज्ञिने prajajñine
प्रजज्ञिभ्याम् prajajñibhyām
प्रजज्ञिभ्यः prajajñibhyaḥ
Ablative प्रजज्ञिनः prajajñinaḥ
प्रजज्ञिभ्याम् prajajñibhyām
प्रजज्ञिभ्यः prajajñibhyaḥ
Genitive प्रजज्ञिनः prajajñinaḥ
प्रजज्ञिनोः prajajñinoḥ
प्रजज्ञीनाम् prajajñīnām
Locative प्रजज्ञिनि prajajñini
प्रजज्ञिनोः prajajñinoḥ
प्रजज्ञिषु prajajñiṣu