Singular | Dual | Plural | |
Nominativo |
प्रजज्ञि
prajajñi |
प्रजज्ञिनी
prajajñinī |
प्रजज्ञीनि
prajajñīni |
Vocativo |
प्रजज्ञे
prajajñe प्रजज्ञि prajajñi |
प्रजज्ञिनी
prajajñinī |
प्रजज्ञीनि
prajajñīni |
Acusativo |
प्रजज्ञि
prajajñi |
प्रजज्ञिनी
prajajñinī |
प्रजज्ञीनि
prajajñīni |
Instrumental |
प्रजज्ञिना
prajajñinā |
प्रजज्ञिभ्याम्
prajajñibhyām |
प्रजज्ञिभिः
prajajñibhiḥ |
Dativo |
प्रजज्ञिने
prajajñine |
प्रजज्ञिभ्याम्
prajajñibhyām |
प्रजज्ञिभ्यः
prajajñibhyaḥ |
Ablativo |
प्रजज्ञिनः
prajajñinaḥ |
प्रजज्ञिभ्याम्
prajajñibhyām |
प्रजज्ञिभ्यः
prajajñibhyaḥ |
Genitivo |
प्रजज्ञिनः
prajajñinaḥ |
प्रजज्ञिनोः
prajajñinoḥ |
प्रजज्ञीनाम्
prajajñīnām |
Locativo |
प्रजज्ञिनि
prajajñini |
प्रजज्ञिनोः
prajajñinoḥ |
प्रजज्ञिषु
prajajñiṣu |