Sanskrit tools

Sanskrit declension


Declension of प्रज्ञप्तिवादिन् prajñaptivādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रज्ञप्तिवादी prajñaptivādī
प्रज्ञप्तिवादिनौ prajñaptivādinau
प्रज्ञप्तिवादिनः prajñaptivādinaḥ
Vocative प्रज्ञप्तिवादिन् prajñaptivādin
प्रज्ञप्तिवादिनौ prajñaptivādinau
प्रज्ञप्तिवादिनः prajñaptivādinaḥ
Accusative प्रज्ञप्तिवादिनम् prajñaptivādinam
प्रज्ञप्तिवादिनौ prajñaptivādinau
प्रज्ञप्तिवादिनः prajñaptivādinaḥ
Instrumental प्रज्ञप्तिवादिना prajñaptivādinā
प्रज्ञप्तिवादिभ्याम् prajñaptivādibhyām
प्रज्ञप्तिवादिभिः prajñaptivādibhiḥ
Dative प्रज्ञप्तिवादिने prajñaptivādine
प्रज्ञप्तिवादिभ्याम् prajñaptivādibhyām
प्रज्ञप्तिवादिभ्यः prajñaptivādibhyaḥ
Ablative प्रज्ञप्तिवादिनः prajñaptivādinaḥ
प्रज्ञप्तिवादिभ्याम् prajñaptivādibhyām
प्रज्ञप्तिवादिभ्यः prajñaptivādibhyaḥ
Genitive प्रज्ञप्तिवादिनः prajñaptivādinaḥ
प्रज्ञप्तिवादिनोः prajñaptivādinoḥ
प्रज्ञप्तिवादिनाम् prajñaptivādinām
Locative प्रज्ञप्तिवादिनि prajñaptivādini
प्रज्ञप्तिवादिनोः prajñaptivādinoḥ
प्रज्ञप्तिवादिषु prajñaptivādiṣu