| Singular | Dual | Plural |
Nominativo |
प्रज्ञप्तिवादी
prajñaptivādī
|
प्रज्ञप्तिवादिनौ
prajñaptivādinau
|
प्रज्ञप्तिवादिनः
prajñaptivādinaḥ
|
Vocativo |
प्रज्ञप्तिवादिन्
prajñaptivādin
|
प्रज्ञप्तिवादिनौ
prajñaptivādinau
|
प्रज्ञप्तिवादिनः
prajñaptivādinaḥ
|
Acusativo |
प्रज्ञप्तिवादिनम्
prajñaptivādinam
|
प्रज्ञप्तिवादिनौ
prajñaptivādinau
|
प्रज्ञप्तिवादिनः
prajñaptivādinaḥ
|
Instrumental |
प्रज्ञप्तिवादिना
prajñaptivādinā
|
प्रज्ञप्तिवादिभ्याम्
prajñaptivādibhyām
|
प्रज्ञप्तिवादिभिः
prajñaptivādibhiḥ
|
Dativo |
प्रज्ञप्तिवादिने
prajñaptivādine
|
प्रज्ञप्तिवादिभ्याम्
prajñaptivādibhyām
|
प्रज्ञप्तिवादिभ्यः
prajñaptivādibhyaḥ
|
Ablativo |
प्रज्ञप्तिवादिनः
prajñaptivādinaḥ
|
प्रज्ञप्तिवादिभ्याम्
prajñaptivādibhyām
|
प्रज्ञप्तिवादिभ्यः
prajñaptivādibhyaḥ
|
Genitivo |
प्रज्ञप्तिवादिनः
prajñaptivādinaḥ
|
प्रज्ञप्तिवादिनोः
prajñaptivādinoḥ
|
प्रज्ञप्तिवादिनाम्
prajñaptivādinām
|
Locativo |
प्रज्ञप्तिवादिनि
prajñaptivādini
|
प्रज्ञप्तिवादिनोः
prajñaptivādinoḥ
|
प्रज्ञप्तिवादिषु
prajñaptivādiṣu
|