Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञप्तिवादिन् prajñaptivādin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo प्रज्ञप्तिवादी prajñaptivādī
प्रज्ञप्तिवादिनौ prajñaptivādinau
प्रज्ञप्तिवादिनः prajñaptivādinaḥ
Vocativo प्रज्ञप्तिवादिन् prajñaptivādin
प्रज्ञप्तिवादिनौ prajñaptivādinau
प्रज्ञप्तिवादिनः prajñaptivādinaḥ
Acusativo प्रज्ञप्तिवादिनम् prajñaptivādinam
प्रज्ञप्तिवादिनौ prajñaptivādinau
प्रज्ञप्तिवादिनः prajñaptivādinaḥ
Instrumental प्रज्ञप्तिवादिना prajñaptivādinā
प्रज्ञप्तिवादिभ्याम् prajñaptivādibhyām
प्रज्ञप्तिवादिभिः prajñaptivādibhiḥ
Dativo प्रज्ञप्तिवादिने prajñaptivādine
प्रज्ञप्तिवादिभ्याम् prajñaptivādibhyām
प्रज्ञप्तिवादिभ्यः prajñaptivādibhyaḥ
Ablativo प्रज्ञप्तिवादिनः prajñaptivādinaḥ
प्रज्ञप्तिवादिभ्याम् prajñaptivādibhyām
प्रज्ञप्तिवादिभ्यः prajñaptivādibhyaḥ
Genitivo प्रज्ञप्तिवादिनः prajñaptivādinaḥ
प्रज्ञप्तिवादिनोः prajñaptivādinoḥ
प्रज्ञप्तिवादिनाम् prajñaptivādinām
Locativo प्रज्ञप्तिवादिनि prajñaptivādini
प्रज्ञप्तिवादिनोः prajñaptivādinoḥ
प्रज्ञप्तिवादिषु prajñaptivādiṣu