Sanskrit tools

Sanskrit declension


Declension of प्रज्ञानघन prajñānaghana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानघनः prajñānaghanaḥ
प्रज्ञानघनौ prajñānaghanau
प्रज्ञानघनाः prajñānaghanāḥ
Vocative प्रज्ञानघन prajñānaghana
प्रज्ञानघनौ prajñānaghanau
प्रज्ञानघनाः prajñānaghanāḥ
Accusative प्रज्ञानघनम् prajñānaghanam
प्रज्ञानघनौ prajñānaghanau
प्रज्ञानघनान् prajñānaghanān
Instrumental प्रज्ञानघनेन prajñānaghanena
प्रज्ञानघनाभ्याम् prajñānaghanābhyām
प्रज्ञानघनैः prajñānaghanaiḥ
Dative प्रज्ञानघनाय prajñānaghanāya
प्रज्ञानघनाभ्याम् prajñānaghanābhyām
प्रज्ञानघनेभ्यः prajñānaghanebhyaḥ
Ablative प्रज्ञानघनात् prajñānaghanāt
प्रज्ञानघनाभ्याम् prajñānaghanābhyām
प्रज्ञानघनेभ्यः prajñānaghanebhyaḥ
Genitive प्रज्ञानघनस्य prajñānaghanasya
प्रज्ञानघनयोः prajñānaghanayoḥ
प्रज्ञानघनानाम् prajñānaghanānām
Locative प्रज्ञानघने prajñānaghane
प्रज्ञानघनयोः prajñānaghanayoḥ
प्रज्ञानघनेषु prajñānaghaneṣu