| Singular | Dual | Plural |
Nominativo |
प्रज्ञानघनः
prajñānaghanaḥ
|
प्रज्ञानघनौ
prajñānaghanau
|
प्रज्ञानघनाः
prajñānaghanāḥ
|
Vocativo |
प्रज्ञानघन
prajñānaghana
|
प्रज्ञानघनौ
prajñānaghanau
|
प्रज्ञानघनाः
prajñānaghanāḥ
|
Acusativo |
प्रज्ञानघनम्
prajñānaghanam
|
प्रज्ञानघनौ
prajñānaghanau
|
प्रज्ञानघनान्
prajñānaghanān
|
Instrumental |
प्रज्ञानघनेन
prajñānaghanena
|
प्रज्ञानघनाभ्याम्
prajñānaghanābhyām
|
प्रज्ञानघनैः
prajñānaghanaiḥ
|
Dativo |
प्रज्ञानघनाय
prajñānaghanāya
|
प्रज्ञानघनाभ्याम्
prajñānaghanābhyām
|
प्रज्ञानघनेभ्यः
prajñānaghanebhyaḥ
|
Ablativo |
प्रज्ञानघनात्
prajñānaghanāt
|
प्रज्ञानघनाभ्याम्
prajñānaghanābhyām
|
प्रज्ञानघनेभ्यः
prajñānaghanebhyaḥ
|
Genitivo |
प्रज्ञानघनस्य
prajñānaghanasya
|
प्रज्ञानघनयोः
prajñānaghanayoḥ
|
प्रज्ञानघनानाम्
prajñānaghanānām
|
Locativo |
प्रज्ञानघने
prajñānaghane
|
प्रज्ञानघनयोः
prajñānaghanayoḥ
|
प्रज्ञानघनेषु
prajñānaghaneṣu
|