Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञानघन prajñānaghana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञानघनः prajñānaghanaḥ
प्रज्ञानघनौ prajñānaghanau
प्रज्ञानघनाः prajñānaghanāḥ
Vocativo प्रज्ञानघन prajñānaghana
प्रज्ञानघनौ prajñānaghanau
प्रज्ञानघनाः prajñānaghanāḥ
Acusativo प्रज्ञानघनम् prajñānaghanam
प्रज्ञानघनौ prajñānaghanau
प्रज्ञानघनान् prajñānaghanān
Instrumental प्रज्ञानघनेन prajñānaghanena
प्रज्ञानघनाभ्याम् prajñānaghanābhyām
प्रज्ञानघनैः prajñānaghanaiḥ
Dativo प्रज्ञानघनाय prajñānaghanāya
प्रज्ञानघनाभ्याम् prajñānaghanābhyām
प्रज्ञानघनेभ्यः prajñānaghanebhyaḥ
Ablativo प्रज्ञानघनात् prajñānaghanāt
प्रज्ञानघनाभ्याम् prajñānaghanābhyām
प्रज्ञानघनेभ्यः prajñānaghanebhyaḥ
Genitivo प्रज्ञानघनस्य prajñānaghanasya
प्रज्ञानघनयोः prajñānaghanayoḥ
प्रज्ञानघनानाम् prajñānaghanānām
Locativo प्रज्ञानघने prajñānaghane
प्रज्ञानघनयोः prajñānaghanayoḥ
प्रज्ञानघनेषु prajñānaghaneṣu