Sanskrit tools

Sanskrit declension


Declension of प्रज्ञानतृप्त prajñānatṛpta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानतृप्तः prajñānatṛptaḥ
प्रज्ञानतृप्तौ prajñānatṛptau
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Vocative प्रज्ञानतृप्त prajñānatṛpta
प्रज्ञानतृप्तौ prajñānatṛptau
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Accusative प्रज्ञानतृप्तम् prajñānatṛptam
प्रज्ञानतृप्तौ prajñānatṛptau
प्रज्ञानतृप्तान् prajñānatṛptān
Instrumental प्रज्ञानतृप्तेन prajñānatṛptena
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्तैः prajñānatṛptaiḥ
Dative प्रज्ञानतृप्ताय prajñānatṛptāya
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्तेभ्यः prajñānatṛptebhyaḥ
Ablative प्रज्ञानतृप्तात् prajñānatṛptāt
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्तेभ्यः prajñānatṛptebhyaḥ
Genitive प्रज्ञानतृप्तस्य prajñānatṛptasya
प्रज्ञानतृप्तयोः prajñānatṛptayoḥ
प्रज्ञानतृप्तानाम् prajñānatṛptānām
Locative प्रज्ञानतृप्ते prajñānatṛpte
प्रज्ञानतृप्तयोः prajñānatṛptayoḥ
प्रज्ञानतृप्तेषु prajñānatṛpteṣu