| Singular | Dual | Plural |
Nominativo |
प्रज्ञानतृप्तः
prajñānatṛptaḥ
|
प्रज्ञानतृप्तौ
prajñānatṛptau
|
प्रज्ञानतृप्ताः
prajñānatṛptāḥ
|
Vocativo |
प्रज्ञानतृप्त
prajñānatṛpta
|
प्रज्ञानतृप्तौ
prajñānatṛptau
|
प्रज्ञानतृप्ताः
prajñānatṛptāḥ
|
Acusativo |
प्रज्ञानतृप्तम्
prajñānatṛptam
|
प्रज्ञानतृप्तौ
prajñānatṛptau
|
प्रज्ञानतृप्तान्
prajñānatṛptān
|
Instrumental |
प्रज्ञानतृप्तेन
prajñānatṛptena
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्तैः
prajñānatṛptaiḥ
|
Dativo |
प्रज्ञानतृप्ताय
prajñānatṛptāya
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्तेभ्यः
prajñānatṛptebhyaḥ
|
Ablativo |
प्रज्ञानतृप्तात्
prajñānatṛptāt
|
प्रज्ञानतृप्ताभ्याम्
prajñānatṛptābhyām
|
प्रज्ञानतृप्तेभ्यः
prajñānatṛptebhyaḥ
|
Genitivo |
प्रज्ञानतृप्तस्य
prajñānatṛptasya
|
प्रज्ञानतृप्तयोः
prajñānatṛptayoḥ
|
प्रज्ञानतृप्तानाम्
prajñānatṛptānām
|
Locativo |
प्रज्ञानतृप्ते
prajñānatṛpte
|
प्रज्ञानतृप्तयोः
prajñānatṛptayoḥ
|
प्रज्ञानतृप्तेषु
prajñānatṛpteṣu
|