Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञानतृप्त prajñānatṛpta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञानतृप्तः prajñānatṛptaḥ
प्रज्ञानतृप्तौ prajñānatṛptau
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Vocativo प्रज्ञानतृप्त prajñānatṛpta
प्रज्ञानतृप्तौ prajñānatṛptau
प्रज्ञानतृप्ताः prajñānatṛptāḥ
Acusativo प्रज्ञानतृप्तम् prajñānatṛptam
प्रज्ञानतृप्तौ prajñānatṛptau
प्रज्ञानतृप्तान् prajñānatṛptān
Instrumental प्रज्ञानतृप्तेन prajñānatṛptena
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्तैः prajñānatṛptaiḥ
Dativo प्रज्ञानतृप्ताय prajñānatṛptāya
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्तेभ्यः prajñānatṛptebhyaḥ
Ablativo प्रज्ञानतृप्तात् prajñānatṛptāt
प्रज्ञानतृप्ताभ्याम् prajñānatṛptābhyām
प्रज्ञानतृप्तेभ्यः prajñānatṛptebhyaḥ
Genitivo प्रज्ञानतृप्तस्य prajñānatṛptasya
प्रज्ञानतृप्तयोः prajñānatṛptayoḥ
प्रज्ञानतृप्तानाम् prajñānatṛptānām
Locativo प्रज्ञानतृप्ते prajñānatṛpte
प्रज्ञानतृप्तयोः prajñānatṛptayoḥ
प्रज्ञानतृप्तेषु prajñānatṛpteṣu