Sanskrit tools

Sanskrit declension


Declension of प्रज्ञानसंतति prajñānasaṁtati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञानसंततिः prajñānasaṁtatiḥ
प्रज्ञानसंतती prajñānasaṁtatī
प्रज्ञानसंततयः prajñānasaṁtatayaḥ
Vocative प्रज्ञानसंतते prajñānasaṁtate
प्रज्ञानसंतती prajñānasaṁtatī
प्रज्ञानसंततयः prajñānasaṁtatayaḥ
Accusative प्रज्ञानसंततिम् prajñānasaṁtatim
प्रज्ञानसंतती prajñānasaṁtatī
प्रज्ञानसंततीः prajñānasaṁtatīḥ
Instrumental प्रज्ञानसंतत्या prajñānasaṁtatyā
प्रज्ञानसंततिभ्याम् prajñānasaṁtatibhyām
प्रज्ञानसंततिभिः prajñānasaṁtatibhiḥ
Dative प्रज्ञानसंततये prajñānasaṁtataye
प्रज्ञानसंतत्यै prajñānasaṁtatyai
प्रज्ञानसंततिभ्याम् prajñānasaṁtatibhyām
प्रज्ञानसंततिभ्यः prajñānasaṁtatibhyaḥ
Ablative प्रज्ञानसंततेः prajñānasaṁtateḥ
प्रज्ञानसंतत्याः prajñānasaṁtatyāḥ
प्रज्ञानसंततिभ्याम् prajñānasaṁtatibhyām
प्रज्ञानसंततिभ्यः prajñānasaṁtatibhyaḥ
Genitive प्रज्ञानसंततेः prajñānasaṁtateḥ
प्रज्ञानसंतत्याः prajñānasaṁtatyāḥ
प्रज्ञानसंतत्योः prajñānasaṁtatyoḥ
प्रज्ञानसंततीनाम् prajñānasaṁtatīnām
Locative प्रज्ञानसंततौ prajñānasaṁtatau
प्रज्ञानसंतत्याम् prajñānasaṁtatyām
प्रज्ञानसंतत्योः prajñānasaṁtatyoḥ
प्रज्ञानसंततिषु prajñānasaṁtatiṣu