Singular | Dual | Plural | |
Nominativo |
प्रज्ञानसंततिः
prajñānasaṁtatiḥ |
प्रज्ञानसंतती
prajñānasaṁtatī |
प्रज्ञानसंततयः
prajñānasaṁtatayaḥ |
Vocativo |
प्रज्ञानसंतते
prajñānasaṁtate |
प्रज्ञानसंतती
prajñānasaṁtatī |
प्रज्ञानसंततयः
prajñānasaṁtatayaḥ |
Acusativo |
प्रज्ञानसंततिम्
prajñānasaṁtatim |
प्रज्ञानसंतती
prajñānasaṁtatī |
प्रज्ञानसंततीः
prajñānasaṁtatīḥ |
Instrumental |
प्रज्ञानसंतत्या
prajñānasaṁtatyā |
प्रज्ञानसंततिभ्याम्
prajñānasaṁtatibhyām |
प्रज्ञानसंततिभिः
prajñānasaṁtatibhiḥ |
Dativo |
प्रज्ञानसंततये
prajñānasaṁtataye प्रज्ञानसंतत्यै prajñānasaṁtatyai |
प्रज्ञानसंततिभ्याम्
prajñānasaṁtatibhyām |
प्रज्ञानसंततिभ्यः
prajñānasaṁtatibhyaḥ |
Ablativo |
प्रज्ञानसंततेः
prajñānasaṁtateḥ प्रज्ञानसंतत्याः prajñānasaṁtatyāḥ |
प्रज्ञानसंततिभ्याम्
prajñānasaṁtatibhyām |
प्रज्ञानसंततिभ्यः
prajñānasaṁtatibhyaḥ |
Genitivo |
प्रज्ञानसंततेः
prajñānasaṁtateḥ प्रज्ञानसंतत्याः prajñānasaṁtatyāḥ |
प्रज्ञानसंतत्योः
prajñānasaṁtatyoḥ |
प्रज्ञानसंततीनाम्
prajñānasaṁtatīnām |
Locativo |
प्रज्ञानसंततौ
prajñānasaṁtatau प्रज्ञानसंतत्याम् prajñānasaṁtatyām |
प्रज्ञानसंतत्योः
prajñānasaṁtatyoḥ |
प्रज्ञानसंततिषु
prajñānasaṁtatiṣu |