Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञानसंतति prajñānasaṁtati, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञानसंततिः prajñānasaṁtatiḥ
प्रज्ञानसंतती prajñānasaṁtatī
प्रज्ञानसंततयः prajñānasaṁtatayaḥ
Vocativo प्रज्ञानसंतते prajñānasaṁtate
प्रज्ञानसंतती prajñānasaṁtatī
प्रज्ञानसंततयः prajñānasaṁtatayaḥ
Acusativo प्रज्ञानसंततिम् prajñānasaṁtatim
प्रज्ञानसंतती prajñānasaṁtatī
प्रज्ञानसंततीः prajñānasaṁtatīḥ
Instrumental प्रज्ञानसंतत्या prajñānasaṁtatyā
प्रज्ञानसंततिभ्याम् prajñānasaṁtatibhyām
प्रज्ञानसंततिभिः prajñānasaṁtatibhiḥ
Dativo प्रज्ञानसंततये prajñānasaṁtataye
प्रज्ञानसंतत्यै prajñānasaṁtatyai
प्रज्ञानसंततिभ्याम् prajñānasaṁtatibhyām
प्रज्ञानसंततिभ्यः prajñānasaṁtatibhyaḥ
Ablativo प्रज्ञानसंततेः prajñānasaṁtateḥ
प्रज्ञानसंतत्याः prajñānasaṁtatyāḥ
प्रज्ञानसंततिभ्याम् prajñānasaṁtatibhyām
प्रज्ञानसंततिभ्यः prajñānasaṁtatibhyaḥ
Genitivo प्रज्ञानसंततेः prajñānasaṁtateḥ
प्रज्ञानसंतत्याः prajñānasaṁtatyāḥ
प्रज्ञानसंतत्योः prajñānasaṁtatyoḥ
प्रज्ञानसंततीनाम् prajñānasaṁtatīnām
Locativo प्रज्ञानसंततौ prajñānasaṁtatau
प्रज्ञानसंतत्याम् prajñānasaṁtatyām
प्रज्ञानसंतत्योः prajñānasaṁtatyoḥ
प्रज्ञानसंततिषु prajñānasaṁtatiṣu