Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाकाय prajñākāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाकायः prajñākāyaḥ
प्रज्ञाकायौ prajñākāyau
प्रज्ञाकायाः prajñākāyāḥ
Vocative प्रज्ञाकाय prajñākāya
प्रज्ञाकायौ prajñākāyau
प्रज्ञाकायाः prajñākāyāḥ
Accusative प्रज्ञाकायम् prajñākāyam
प्रज्ञाकायौ prajñākāyau
प्रज्ञाकायान् prajñākāyān
Instrumental प्रज्ञाकायेन prajñākāyena
प्रज्ञाकायाभ्याम् prajñākāyābhyām
प्रज्ञाकायैः prajñākāyaiḥ
Dative प्रज्ञाकायाय prajñākāyāya
प्रज्ञाकायाभ्याम् prajñākāyābhyām
प्रज्ञाकायेभ्यः prajñākāyebhyaḥ
Ablative प्रज्ञाकायात् prajñākāyāt
प्रज्ञाकायाभ्याम् prajñākāyābhyām
प्रज्ञाकायेभ्यः prajñākāyebhyaḥ
Genitive प्रज्ञाकायस्य prajñākāyasya
प्रज्ञाकाययोः prajñākāyayoḥ
प्रज्ञाकायानाम् prajñākāyānām
Locative प्रज्ञाकाये prajñākāye
प्रज्ञाकाययोः prajñākāyayoḥ
प्रज्ञाकायेषु prajñākāyeṣu