| Singular | Dual | Plural |
Nominativo |
प्रज्ञाकायः
prajñākāyaḥ
|
प्रज्ञाकायौ
prajñākāyau
|
प्रज्ञाकायाः
prajñākāyāḥ
|
Vocativo |
प्रज्ञाकाय
prajñākāya
|
प्रज्ञाकायौ
prajñākāyau
|
प्रज्ञाकायाः
prajñākāyāḥ
|
Acusativo |
प्रज्ञाकायम्
prajñākāyam
|
प्रज्ञाकायौ
prajñākāyau
|
प्रज्ञाकायान्
prajñākāyān
|
Instrumental |
प्रज्ञाकायेन
prajñākāyena
|
प्रज्ञाकायाभ्याम्
prajñākāyābhyām
|
प्रज्ञाकायैः
prajñākāyaiḥ
|
Dativo |
प्रज्ञाकायाय
prajñākāyāya
|
प्रज्ञाकायाभ्याम्
prajñākāyābhyām
|
प्रज्ञाकायेभ्यः
prajñākāyebhyaḥ
|
Ablativo |
प्रज्ञाकायात्
prajñākāyāt
|
प्रज्ञाकायाभ्याम्
prajñākāyābhyām
|
प्रज्ञाकायेभ्यः
prajñākāyebhyaḥ
|
Genitivo |
प्रज्ञाकायस्य
prajñākāyasya
|
प्रज्ञाकाययोः
prajñākāyayoḥ
|
प्रज्ञाकायानाम्
prajñākāyānām
|
Locativo |
प्रज्ञाकाये
prajñākāye
|
प्रज्ञाकाययोः
prajñākāyayoḥ
|
प्रज्ञाकायेषु
prajñākāyeṣu
|