Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्ञाकाय prajñākāya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञाकायः prajñākāyaḥ
प्रज्ञाकायौ prajñākāyau
प्रज्ञाकायाः prajñākāyāḥ
Vocativo प्रज्ञाकाय prajñākāya
प्रज्ञाकायौ prajñākāyau
प्रज्ञाकायाः prajñākāyāḥ
Acusativo प्रज्ञाकायम् prajñākāyam
प्रज्ञाकायौ prajñākāyau
प्रज्ञाकायान् prajñākāyān
Instrumental प्रज्ञाकायेन prajñākāyena
प्रज्ञाकायाभ्याम् prajñākāyābhyām
प्रज्ञाकायैः prajñākāyaiḥ
Dativo प्रज्ञाकायाय prajñākāyāya
प्रज्ञाकायाभ्याम् prajñākāyābhyām
प्रज्ञाकायेभ्यः prajñākāyebhyaḥ
Ablativo प्रज्ञाकायात् prajñākāyāt
प्रज्ञाकायाभ्याम् prajñākāyābhyām
प्रज्ञाकायेभ्यः prajñākāyebhyaḥ
Genitivo प्रज्ञाकायस्य prajñākāyasya
प्रज्ञाकाययोः prajñākāyayoḥ
प्रज्ञाकायानाम् prajñākāyānām
Locativo प्रज्ञाकाये prajñākāye
प्रज्ञाकाययोः prajñākāyayoḥ
प्रज्ञाकायेषु prajñākāyeṣu