Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाघन prajñāghana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाघनः prajñāghanaḥ
प्रज्ञाघनौ prajñāghanau
प्रज्ञाघनाः prajñāghanāḥ
Vocative प्रज्ञाघन prajñāghana
प्रज्ञाघनौ prajñāghanau
प्रज्ञाघनाः prajñāghanāḥ
Accusative प्रज्ञाघनम् prajñāghanam
प्रज्ञाघनौ prajñāghanau
प्रज्ञाघनान् prajñāghanān
Instrumental प्रज्ञाघनेन prajñāghanena
प्रज्ञाघनाभ्याम् prajñāghanābhyām
प्रज्ञाघनैः prajñāghanaiḥ
Dative प्रज्ञाघनाय prajñāghanāya
प्रज्ञाघनाभ्याम् prajñāghanābhyām
प्रज्ञाघनेभ्यः prajñāghanebhyaḥ
Ablative प्रज्ञाघनात् prajñāghanāt
प्रज्ञाघनाभ्याम् prajñāghanābhyām
प्रज्ञाघनेभ्यः prajñāghanebhyaḥ
Genitive प्रज्ञाघनस्य prajñāghanasya
प्रज्ञाघनयोः prajñāghanayoḥ
प्रज्ञाघनानाम् prajñāghanānām
Locative प्रज्ञाघने prajñāghane
प्रज्ञाघनयोः prajñāghanayoḥ
प्रज्ञाघनेषु prajñāghaneṣu