Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञाघन prajñāghana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञाघनः prajñāghanaḥ
प्रज्ञाघनौ prajñāghanau
प्रज्ञाघनाः prajñāghanāḥ
Vocativo प्रज्ञाघन prajñāghana
प्रज्ञाघनौ prajñāghanau
प्रज्ञाघनाः prajñāghanāḥ
Acusativo प्रज्ञाघनम् prajñāghanam
प्रज्ञाघनौ prajñāghanau
प्रज्ञाघनान् prajñāghanān
Instrumental प्रज्ञाघनेन prajñāghanena
प्रज्ञाघनाभ्याम् prajñāghanābhyām
प्रज्ञाघनैः prajñāghanaiḥ
Dativo प्रज्ञाघनाय prajñāghanāya
प्रज्ञाघनाभ्याम् prajñāghanābhyām
प्रज्ञाघनेभ्यः prajñāghanebhyaḥ
Ablativo प्रज्ञाघनात् prajñāghanāt
प्रज्ञाघनाभ्याम् prajñāghanābhyām
प्रज्ञाघनेभ्यः prajñāghanebhyaḥ
Genitivo प्रज्ञाघनस्य prajñāghanasya
प्रज्ञाघनयोः prajñāghanayoḥ
प्रज्ञाघनानाम् prajñāghanānām
Locativo प्रज्ञाघने prajñāghane
प्रज्ञाघनयोः prajñāghanayoḥ
प्रज्ञाघनेषु prajñāghaneṣu