| Singular | Dual | Plural |
Nominativo |
प्रज्ञाघनः
prajñāghanaḥ
|
प्रज्ञाघनौ
prajñāghanau
|
प्रज्ञाघनाः
prajñāghanāḥ
|
Vocativo |
प्रज्ञाघन
prajñāghana
|
प्रज्ञाघनौ
prajñāghanau
|
प्रज्ञाघनाः
prajñāghanāḥ
|
Acusativo |
प्रज्ञाघनम्
prajñāghanam
|
प्रज्ञाघनौ
prajñāghanau
|
प्रज्ञाघनान्
prajñāghanān
|
Instrumental |
प्रज्ञाघनेन
prajñāghanena
|
प्रज्ञाघनाभ्याम्
prajñāghanābhyām
|
प्रज्ञाघनैः
prajñāghanaiḥ
|
Dativo |
प्रज्ञाघनाय
prajñāghanāya
|
प्रज्ञाघनाभ्याम्
prajñāghanābhyām
|
प्रज्ञाघनेभ्यः
prajñāghanebhyaḥ
|
Ablativo |
प्रज्ञाघनात्
prajñāghanāt
|
प्रज्ञाघनाभ्याम्
prajñāghanābhyām
|
प्रज्ञाघनेभ्यः
prajñāghanebhyaḥ
|
Genitivo |
प्रज्ञाघनस्य
prajñāghanasya
|
प्रज्ञाघनयोः
prajñāghanayoḥ
|
प्रज्ञाघनानाम्
prajñāghanānām
|
Locativo |
प्रज्ञाघने
prajñāghane
|
प्रज्ञाघनयोः
prajñāghanayoḥ
|
प्रज्ञाघनेषु
prajñāghaneṣu
|