Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाढ्य prajñāḍhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाढ्यः prajñāḍhyaḥ
प्रज्ञाढ्यौ prajñāḍhyau
प्रज्ञाढ्याः prajñāḍhyāḥ
Vocative प्रज्ञाढ्य prajñāḍhya
प्रज्ञाढ्यौ prajñāḍhyau
प्रज्ञाढ्याः prajñāḍhyāḥ
Accusative प्रज्ञाढ्यम् prajñāḍhyam
प्रज्ञाढ्यौ prajñāḍhyau
प्रज्ञाढ्यान् prajñāḍhyān
Instrumental प्रज्ञाढ्येन prajñāḍhyena
प्रज्ञाढ्याभ्याम् prajñāḍhyābhyām
प्रज्ञाढ्यैः prajñāḍhyaiḥ
Dative प्रज्ञाढ्याय prajñāḍhyāya
प्रज्ञाढ्याभ्याम् prajñāḍhyābhyām
प्रज्ञाढ्येभ्यः prajñāḍhyebhyaḥ
Ablative प्रज्ञाढ्यात् prajñāḍhyāt
प्रज्ञाढ्याभ्याम् prajñāḍhyābhyām
प्रज्ञाढ्येभ्यः prajñāḍhyebhyaḥ
Genitive प्रज्ञाढ्यस्य prajñāḍhyasya
प्रज्ञाढ्ययोः prajñāḍhyayoḥ
प्रज्ञाढ्यानाम् prajñāḍhyānām
Locative प्रज्ञाढ्ये prajñāḍhye
प्रज्ञाढ्ययोः prajñāḍhyayoḥ
प्रज्ञाढ्येषु prajñāḍhyeṣu