Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञाढ्य prajñāḍhya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञाढ्यः prajñāḍhyaḥ
प्रज्ञाढ्यौ prajñāḍhyau
प्रज्ञाढ्याः prajñāḍhyāḥ
Vocativo प्रज्ञाढ्य prajñāḍhya
प्रज्ञाढ्यौ prajñāḍhyau
प्रज्ञाढ्याः prajñāḍhyāḥ
Acusativo प्रज्ञाढ्यम् prajñāḍhyam
प्रज्ञाढ्यौ prajñāḍhyau
प्रज्ञाढ्यान् prajñāḍhyān
Instrumental प्रज्ञाढ्येन prajñāḍhyena
प्रज्ञाढ्याभ्याम् prajñāḍhyābhyām
प्रज्ञाढ्यैः prajñāḍhyaiḥ
Dativo प्रज्ञाढ्याय prajñāḍhyāya
प्रज्ञाढ्याभ्याम् prajñāḍhyābhyām
प्रज्ञाढ्येभ्यः prajñāḍhyebhyaḥ
Ablativo प्रज्ञाढ्यात् prajñāḍhyāt
प्रज्ञाढ्याभ्याम् prajñāḍhyābhyām
प्रज्ञाढ्येभ्यः prajñāḍhyebhyaḥ
Genitivo प्रज्ञाढ्यस्य prajñāḍhyasya
प्रज्ञाढ्ययोः prajñāḍhyayoḥ
प्रज्ञाढ्यानाम् prajñāḍhyānām
Locativo प्रज्ञाढ्ये prajñāḍhye
प्रज्ञाढ्ययोः prajñāḍhyayoḥ
प्रज्ञाढ्येषु prajñāḍhyeṣu