| Singular | Dual | Plural |
Nominativo |
प्रज्ञाढ्यः
prajñāḍhyaḥ
|
प्रज्ञाढ्यौ
prajñāḍhyau
|
प्रज्ञाढ्याः
prajñāḍhyāḥ
|
Vocativo |
प्रज्ञाढ्य
prajñāḍhya
|
प्रज्ञाढ्यौ
prajñāḍhyau
|
प्रज्ञाढ्याः
prajñāḍhyāḥ
|
Acusativo |
प्रज्ञाढ्यम्
prajñāḍhyam
|
प्रज्ञाढ्यौ
prajñāḍhyau
|
प्रज्ञाढ्यान्
prajñāḍhyān
|
Instrumental |
प्रज्ञाढ्येन
prajñāḍhyena
|
प्रज्ञाढ्याभ्याम्
prajñāḍhyābhyām
|
प्रज्ञाढ्यैः
prajñāḍhyaiḥ
|
Dativo |
प्रज्ञाढ्याय
prajñāḍhyāya
|
प्रज्ञाढ्याभ्याम्
prajñāḍhyābhyām
|
प्रज्ञाढ्येभ्यः
prajñāḍhyebhyaḥ
|
Ablativo |
प्रज्ञाढ्यात्
prajñāḍhyāt
|
प्रज्ञाढ्याभ्याम्
prajñāḍhyābhyām
|
प्रज्ञाढ्येभ्यः
prajñāḍhyebhyaḥ
|
Genitivo |
प्रज्ञाढ्यस्य
prajñāḍhyasya
|
प्रज्ञाढ्ययोः
prajñāḍhyayoḥ
|
प्रज्ञाढ्यानाम्
prajñāḍhyānām
|
Locativo |
प्रज्ञाढ्ये
prajñāḍhye
|
प्रज्ञाढ्ययोः
prajñāḍhyayoḥ
|
प्रज्ञाढ्येषु
prajñāḍhyeṣu
|